Shri Damodarashtakam Lyrics

Shri Damodarashtakam Lyrics In English & Hindi-Charu Swami Maharaj-2018

5/5 - (1 vote)

Shri Damodarashtakam Lyrics

Bhajan – Shri Damodarashtakam

Lyrics – Traditional

Singer – Charu Swami Maharaj

Release date –  27/10/2018


Shri Damodarashtakam Lyrics

Video-

Shri Damodarashtakam Lyrics In English

Stanza – 1

Namāmīśvaram sac-cid-ānanda-rūpam

Lasat-kuṇḍalam gokule bhrājamanam

Yaśodā-bhiyolūkhalād dhāvamānam

Parāmṛṣṭam atyantato drutya gopyā

Stanza – 2

Rudantam muhur netra-yugmam mṛjantam

Karāmbhoja-yugmena sātańka-netram

Muhuḥ śvāsa-kampa-trirekhāńka-kaṇṭha-

Sthita-graivam dāmodaram bhakti-baddham

Stanza – 3

Itīdṛk sva-līlābhir ānanda-kuṇḍe

Sva-ghoṣam nimajjantam ākhyāpayantam

Tadīyeṣita-jñeṣu bhaktair jitatvam

Punaḥ prematas tam śatāvṛtti vande

Stanza – 4

Varam deva mokṣam na mokṣāvadhim vā

Na canyam vṛṇe ‘ham vareṣād apīha

Idam te vapur nātha gopāla-bālam

Sadā me manasy āvirāstām kim anyaiḥ

Stanza – 5

Idam te mukhāmbhojam atyanta-nīlair

Vṛtam kuntalaiḥ snigdha-raktaiś ca gopyā

Muhuś cumbitam bimba-raktādharam me

Manasy āvirāstām alam lakṣa-lābhaiḥ

Stanza – 6

Namo deva dāmodarānanta viṣṇo

Prasīda prabho duḥkha-jālābdhi-magnam

Kṛpā-dṛṣṭi-vṛṣṭyāti-dīnam batānu

Gṛhāṇeṣa mām ajñam edhy akṣi-dṛśyaḥ

Stanza – 7

Kuverātmajau baddha-mūrtyaiva yadvat

Tvayā mocitau bhakti-bhājau kṛtau ca

Tathā prema-bhaktim svakām me prayaccha

Na mokṣe graho me ‘sti dāmodareha

Stanza – 8

Namas te ‘stu dāmne sphurad-dīpti-dhāmne

Tvadīyodarāyātha viśvasya dhāmne

Namo rādhikāyai tvadīya-priyāyai

Namo ‘nanta-līlāya devāya tubhyam

Shri Damodarashtakam Lyrics In Hindi

अंतरा -1

नमामीश्वरं सच्-चिद्-आनन्द-रूपं

लसत्-कुण्डलं गोकुले भ्राजमनम्

यशोदा-भियोलूखलाद् धावमानं

परामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥

अंतरा -2

रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्

कराम्भोज-युग्मेन सातङ्क-नेत्रम्

मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ

स्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥

अंतरा –3

इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे

स्व-घोषं निमज्जन्तम् आख्यापयन्तम्

तदीयेषित-ज्ञेषु भक्तैर् जितत्वं

पुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ ३॥

अंतरा -4

वरं देव मोक्षं न मोक्षावधिं वा

न चन्यं वृणे ‘हं वरेषाद् अपीह

इदं ते वपुर् नाथ गोपाल-बालं

सदा मे मनस्य् आविरास्तां किम् अन्यैः ॥ ४॥

अंतरा -5

इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्

वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या

मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे

मनस्य् आविरास्ताम् अलं लक्ष-लाभैः ॥ ५॥

अंतरा -6

नमो देव दामोदरानन्त विष्णो

प्रसीद प्रभो दुःख-जालाब्धि-मग्नम्

कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु

गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः ॥ ६॥

अंतरा -7

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्

त्वया मोचितौ भक्ति-भाजौ कृतौ च

तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ

न मोक्षे ग्रहो मे ‘स्ति दामोदरेह ॥ ७॥

अंतरा -8

नमस् ते ‘स्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने

त्वदीयोदरायाथ विश्वस्य धाम्ने

नमो राधिकायै त्वदीय-प्रियायै

नमो ‘नन्त-लीलाय देवाय तुभ्यम् ॥ ८॥

Details of Shri Damodarashtakam lyrics

Who is the singer of Shri Damodarashtakam song ?

Singer : Charu Swami Maharaj

What is the relesing year of Shri Damodarashtakam song ?

Year : 2018

Who is the lyrics writter of Shri Damodarashtakam song ?

Lyrics Writter : Traditional

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top